Declension table of ?prasādayat

Deva

MasculineSingularDualPlural
Nominativeprasādayan prasādayantau prasādayantaḥ
Vocativeprasādayan prasādayantau prasādayantaḥ
Accusativeprasādayantam prasādayantau prasādayataḥ
Instrumentalprasādayatā prasādayadbhyām prasādayadbhiḥ
Dativeprasādayate prasādayadbhyām prasādayadbhyaḥ
Ablativeprasādayataḥ prasādayadbhyām prasādayadbhyaḥ
Genitiveprasādayataḥ prasādayatoḥ prasādayatām
Locativeprasādayati prasādayatoḥ prasādayatsu

Compound prasādayat -

Adverb -prasādayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria