Declension table of ?prasāditā

Deva

FeminineSingularDualPlural
Nominativeprasāditā prasādite prasāditāḥ
Vocativeprasādite prasādite prasāditāḥ
Accusativeprasāditām prasādite prasāditāḥ
Instrumentalprasāditayā prasāditābhyām prasāditābhiḥ
Dativeprasāditāyai prasāditābhyām prasāditābhyaḥ
Ablativeprasāditāyāḥ prasāditābhyām prasāditābhyaḥ
Genitiveprasāditāyāḥ prasāditayoḥ prasāditānām
Locativeprasāditāyām prasāditayoḥ prasāditāsu

Adverb -prasāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria