Declension table of ?prasādayiṣyat

Deva

NeuterSingularDualPlural
Nominativeprasādayiṣyat prasādayiṣyantī prasādayiṣyatī prasādayiṣyanti
Vocativeprasādayiṣyat prasādayiṣyantī prasādayiṣyatī prasādayiṣyanti
Accusativeprasādayiṣyat prasādayiṣyantī prasādayiṣyatī prasādayiṣyanti
Instrumentalprasādayiṣyatā prasādayiṣyadbhyām prasādayiṣyadbhiḥ
Dativeprasādayiṣyate prasādayiṣyadbhyām prasādayiṣyadbhyaḥ
Ablativeprasādayiṣyataḥ prasādayiṣyadbhyām prasādayiṣyadbhyaḥ
Genitiveprasādayiṣyataḥ prasādayiṣyatoḥ prasādayiṣyatām
Locativeprasādayiṣyati prasādayiṣyatoḥ prasādayiṣyatsu

Adverb -prasādayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria