Declension table of ?prasādya

Deva

MasculineSingularDualPlural
Nominativeprasādyaḥ prasādyau prasādyāḥ
Vocativeprasādya prasādyau prasādyāḥ
Accusativeprasādyam prasādyau prasādyān
Instrumentalprasādyena prasādyābhyām prasādyaiḥ prasādyebhiḥ
Dativeprasādyāya prasādyābhyām prasādyebhyaḥ
Ablativeprasādyāt prasādyābhyām prasādyebhyaḥ
Genitiveprasādyasya prasādyayoḥ prasādyānām
Locativeprasādye prasādyayoḥ prasādyeṣu

Compound prasādya -

Adverb -prasādyam -prasādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria