Declension table of ?prasādayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeprasādayiṣyamāṇaḥ prasādayiṣyamāṇau prasādayiṣyamāṇāḥ
Vocativeprasādayiṣyamāṇa prasādayiṣyamāṇau prasādayiṣyamāṇāḥ
Accusativeprasādayiṣyamāṇam prasādayiṣyamāṇau prasādayiṣyamāṇān
Instrumentalprasādayiṣyamāṇena prasādayiṣyamāṇābhyām prasādayiṣyamāṇaiḥ prasādayiṣyamāṇebhiḥ
Dativeprasādayiṣyamāṇāya prasādayiṣyamāṇābhyām prasādayiṣyamāṇebhyaḥ
Ablativeprasādayiṣyamāṇāt prasādayiṣyamāṇābhyām prasādayiṣyamāṇebhyaḥ
Genitiveprasādayiṣyamāṇasya prasādayiṣyamāṇayoḥ prasādayiṣyamāṇānām
Locativeprasādayiṣyamāṇe prasādayiṣyamāṇayoḥ prasādayiṣyamāṇeṣu

Compound prasādayiṣyamāṇa -

Adverb -prasādayiṣyamāṇam -prasādayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria