Declension table of ?prasāditavat

Deva

NeuterSingularDualPlural
Nominativeprasāditavat prasāditavantī prasāditavatī prasāditavanti
Vocativeprasāditavat prasāditavantī prasāditavatī prasāditavanti
Accusativeprasāditavat prasāditavantī prasāditavatī prasāditavanti
Instrumentalprasāditavatā prasāditavadbhyām prasāditavadbhiḥ
Dativeprasāditavate prasāditavadbhyām prasāditavadbhyaḥ
Ablativeprasāditavataḥ prasāditavadbhyām prasāditavadbhyaḥ
Genitiveprasāditavataḥ prasāditavatoḥ prasāditavatām
Locativeprasāditavati prasāditavatoḥ prasāditavatsu

Adverb -prasāditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria