Conjugation tables of pluṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpluṣyāmi pluṣyāvaḥ pluṣyāmaḥ
Secondpluṣyasi pluṣyathaḥ pluṣyatha
Thirdpluṣyati pluṣyataḥ pluṣyanti


MiddleSingularDualPlural
Firstpluṣye pluṣyāvahe pluṣyāmahe
Secondpluṣyase pluṣyethe pluṣyadhve
Thirdpluṣyate pluṣyete pluṣyante


PassiveSingularDualPlural
Firstpluṣye pluṣyāvahe pluṣyāmahe
Secondpluṣyase pluṣyethe pluṣyadhve
Thirdpluṣyate pluṣyete pluṣyante


Imperfect

ActiveSingularDualPlural
Firstapluṣyam apluṣyāva apluṣyāma
Secondapluṣyaḥ apluṣyatam apluṣyata
Thirdapluṣyat apluṣyatām apluṣyan


MiddleSingularDualPlural
Firstapluṣye apluṣyāvahi apluṣyāmahi
Secondapluṣyathāḥ apluṣyethām apluṣyadhvam
Thirdapluṣyata apluṣyetām apluṣyanta


PassiveSingularDualPlural
Firstapluṣye apluṣyāvahi apluṣyāmahi
Secondapluṣyathāḥ apluṣyethām apluṣyadhvam
Thirdapluṣyata apluṣyetām apluṣyanta


Optative

ActiveSingularDualPlural
Firstpluṣyeyam pluṣyeva pluṣyema
Secondpluṣyeḥ pluṣyetam pluṣyeta
Thirdpluṣyet pluṣyetām pluṣyeyuḥ


MiddleSingularDualPlural
Firstpluṣyeya pluṣyevahi pluṣyemahi
Secondpluṣyethāḥ pluṣyeyāthām pluṣyedhvam
Thirdpluṣyeta pluṣyeyātām pluṣyeran


PassiveSingularDualPlural
Firstpluṣyeya pluṣyevahi pluṣyemahi
Secondpluṣyethāḥ pluṣyeyāthām pluṣyedhvam
Thirdpluṣyeta pluṣyeyātām pluṣyeran


Imperative

ActiveSingularDualPlural
Firstpluṣyāṇi pluṣyāva pluṣyāma
Secondpluṣya pluṣyatam pluṣyata
Thirdpluṣyatu pluṣyatām pluṣyantu


MiddleSingularDualPlural
Firstpluṣyai pluṣyāvahai pluṣyāmahai
Secondpluṣyasva pluṣyethām pluṣyadhvam
Thirdpluṣyatām pluṣyetām pluṣyantām


PassiveSingularDualPlural
Firstpluṣyai pluṣyāvahai pluṣyāmahai
Secondpluṣyasva pluṣyethām pluṣyadhvam
Thirdpluṣyatām pluṣyetām pluṣyantām


Future

ActiveSingularDualPlural
Firstploṣiṣyāmi ploṣiṣyāvaḥ ploṣiṣyāmaḥ
Secondploṣiṣyasi ploṣiṣyathaḥ ploṣiṣyatha
Thirdploṣiṣyati ploṣiṣyataḥ ploṣiṣyanti


MiddleSingularDualPlural
Firstploṣiṣye ploṣiṣyāvahe ploṣiṣyāmahe
Secondploṣiṣyase ploṣiṣyethe ploṣiṣyadhve
Thirdploṣiṣyate ploṣiṣyete ploṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstploṣitāsmi ploṣitāsvaḥ ploṣitāsmaḥ
Secondploṣitāsi ploṣitāsthaḥ ploṣitāstha
Thirdploṣitā ploṣitārau ploṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstpuploṣa pupluṣiva pupluṣima
Secondpuploṣitha pupluṣathuḥ pupluṣa
Thirdpuploṣa pupluṣatuḥ pupluṣuḥ


MiddleSingularDualPlural
Firstpupluṣe pupluṣivahe pupluṣimahe
Secondpupluṣiṣe pupluṣāthe pupluṣidhve
Thirdpupluṣe pupluṣāte pupluṣire


Benedictive

ActiveSingularDualPlural
Firstpluṣyāsam pluṣyāsva pluṣyāsma
Secondpluṣyāḥ pluṣyāstam pluṣyāsta
Thirdpluṣyāt pluṣyāstām pluṣyāsuḥ

Participles

Past Passive Participle
pluṣṭa m. n. pluṣṭā f.

Past Active Participle
pluṣṭavat m. n. pluṣṭavatī f.

Present Active Participle
pluṣyat m. n. pluṣyantī f.

Present Middle Participle
pluṣyamāṇa m. n. pluṣyamāṇā f.

Present Passive Participle
pluṣyamāṇa m. n. pluṣyamāṇā f.

Future Active Participle
ploṣiṣyat m. n. ploṣiṣyantī f.

Future Middle Participle
ploṣiṣyamāṇa m. n. ploṣiṣyamāṇā f.

Future Passive Participle
ploṣitavya m. n. ploṣitavyā f.

Future Passive Participle
ploṣya m. n. ploṣyā f.

Future Passive Participle
ploṣaṇīya m. n. ploṣaṇīyā f.

Perfect Active Participle
pupluṣvas m. n. pupluṣuṣī f.

Perfect Middle Participle
pupluṣāṇa m. n. pupluṣāṇā f.

Indeclinable forms

Infinitive
ploṣitum

Absolutive
pluṣṭvā

Absolutive
-pluṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria