Declension table of ?pluṣṭavat

Deva

MasculineSingularDualPlural
Nominativepluṣṭavān pluṣṭavantau pluṣṭavantaḥ
Vocativepluṣṭavan pluṣṭavantau pluṣṭavantaḥ
Accusativepluṣṭavantam pluṣṭavantau pluṣṭavataḥ
Instrumentalpluṣṭavatā pluṣṭavadbhyām pluṣṭavadbhiḥ
Dativepluṣṭavate pluṣṭavadbhyām pluṣṭavadbhyaḥ
Ablativepluṣṭavataḥ pluṣṭavadbhyām pluṣṭavadbhyaḥ
Genitivepluṣṭavataḥ pluṣṭavatoḥ pluṣṭavatām
Locativepluṣṭavati pluṣṭavatoḥ pluṣṭavatsu

Compound pluṣṭavat -

Adverb -pluṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria