Declension table of ?ploṣiṣyat

Deva

NeuterSingularDualPlural
Nominativeploṣiṣyat ploṣiṣyantī ploṣiṣyatī ploṣiṣyanti
Vocativeploṣiṣyat ploṣiṣyantī ploṣiṣyatī ploṣiṣyanti
Accusativeploṣiṣyat ploṣiṣyantī ploṣiṣyatī ploṣiṣyanti
Instrumentalploṣiṣyatā ploṣiṣyadbhyām ploṣiṣyadbhiḥ
Dativeploṣiṣyate ploṣiṣyadbhyām ploṣiṣyadbhyaḥ
Ablativeploṣiṣyataḥ ploṣiṣyadbhyām ploṣiṣyadbhyaḥ
Genitiveploṣiṣyataḥ ploṣiṣyatoḥ ploṣiṣyatām
Locativeploṣiṣyati ploṣiṣyatoḥ ploṣiṣyatsu

Adverb -ploṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria