Declension table of ?ploṣitavya

Deva

NeuterSingularDualPlural
Nominativeploṣitavyam ploṣitavye ploṣitavyāni
Vocativeploṣitavya ploṣitavye ploṣitavyāni
Accusativeploṣitavyam ploṣitavye ploṣitavyāni
Instrumentalploṣitavyena ploṣitavyābhyām ploṣitavyaiḥ
Dativeploṣitavyāya ploṣitavyābhyām ploṣitavyebhyaḥ
Ablativeploṣitavyāt ploṣitavyābhyām ploṣitavyebhyaḥ
Genitiveploṣitavyasya ploṣitavyayoḥ ploṣitavyānām
Locativeploṣitavye ploṣitavyayoḥ ploṣitavyeṣu

Compound ploṣitavya -

Adverb -ploṣitavyam -ploṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria