Declension table of ?pupluṣvas

Deva

MasculineSingularDualPlural
Nominativepupluṣvān pupluṣvāṃsau pupluṣvāṃsaḥ
Vocativepupluṣvan pupluṣvāṃsau pupluṣvāṃsaḥ
Accusativepupluṣvāṃsam pupluṣvāṃsau pupluṣuṣaḥ
Instrumentalpupluṣuṣā pupluṣvadbhyām pupluṣvadbhiḥ
Dativepupluṣuṣe pupluṣvadbhyām pupluṣvadbhyaḥ
Ablativepupluṣuṣaḥ pupluṣvadbhyām pupluṣvadbhyaḥ
Genitivepupluṣuṣaḥ pupluṣuṣoḥ pupluṣuṣām
Locativepupluṣuṣi pupluṣuṣoḥ pupluṣvatsu

Compound pupluṣvat -

Adverb -pupluṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria