Declension table of ?pluṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepluṣyamāṇā pluṣyamāṇe pluṣyamāṇāḥ
Vocativepluṣyamāṇe pluṣyamāṇe pluṣyamāṇāḥ
Accusativepluṣyamāṇām pluṣyamāṇe pluṣyamāṇāḥ
Instrumentalpluṣyamāṇayā pluṣyamāṇābhyām pluṣyamāṇābhiḥ
Dativepluṣyamāṇāyai pluṣyamāṇābhyām pluṣyamāṇābhyaḥ
Ablativepluṣyamāṇāyāḥ pluṣyamāṇābhyām pluṣyamāṇābhyaḥ
Genitivepluṣyamāṇāyāḥ pluṣyamāṇayoḥ pluṣyamāṇānām
Locativepluṣyamāṇāyām pluṣyamāṇayoḥ pluṣyamāṇāsu

Adverb -pluṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria