Declension table of ?ploṣiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ploṣiṣyamāṇam | ploṣiṣyamāṇe | ploṣiṣyamāṇāni |
Vocative | ploṣiṣyamāṇa | ploṣiṣyamāṇe | ploṣiṣyamāṇāni |
Accusative | ploṣiṣyamāṇam | ploṣiṣyamāṇe | ploṣiṣyamāṇāni |
Instrumental | ploṣiṣyamāṇena | ploṣiṣyamāṇābhyām | ploṣiṣyamāṇaiḥ |
Dative | ploṣiṣyamāṇāya | ploṣiṣyamāṇābhyām | ploṣiṣyamāṇebhyaḥ |
Ablative | ploṣiṣyamāṇāt | ploṣiṣyamāṇābhyām | ploṣiṣyamāṇebhyaḥ |
Genitive | ploṣiṣyamāṇasya | ploṣiṣyamāṇayoḥ | ploṣiṣyamāṇānām |
Locative | ploṣiṣyamāṇe | ploṣiṣyamāṇayoḥ | ploṣiṣyamāṇeṣu |