Declension table of ?pupluṣāṇā

Deva

FeminineSingularDualPlural
Nominativepupluṣāṇā pupluṣāṇe pupluṣāṇāḥ
Vocativepupluṣāṇe pupluṣāṇe pupluṣāṇāḥ
Accusativepupluṣāṇām pupluṣāṇe pupluṣāṇāḥ
Instrumentalpupluṣāṇayā pupluṣāṇābhyām pupluṣāṇābhiḥ
Dativepupluṣāṇāyai pupluṣāṇābhyām pupluṣāṇābhyaḥ
Ablativepupluṣāṇāyāḥ pupluṣāṇābhyām pupluṣāṇābhyaḥ
Genitivepupluṣāṇāyāḥ pupluṣāṇayoḥ pupluṣāṇānām
Locativepupluṣāṇāyām pupluṣāṇayoḥ pupluṣāṇāsu

Adverb -pupluṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria