Declension table of ?pupluṣvas

Deva

NeuterSingularDualPlural
Nominativepupluṣvat pupluṣuṣī pupluṣvāṃsi
Vocativepupluṣvat pupluṣuṣī pupluṣvāṃsi
Accusativepupluṣvat pupluṣuṣī pupluṣvāṃsi
Instrumentalpupluṣuṣā pupluṣvadbhyām pupluṣvadbhiḥ
Dativepupluṣuṣe pupluṣvadbhyām pupluṣvadbhyaḥ
Ablativepupluṣuṣaḥ pupluṣvadbhyām pupluṣvadbhyaḥ
Genitivepupluṣuṣaḥ pupluṣuṣoḥ pupluṣuṣām
Locativepupluṣuṣi pupluṣuṣoḥ pupluṣvatsu

Compound pupluṣvat -

Adverb -pupluṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria