Declension table of ?ploṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeploṣaṇīyam ploṣaṇīye ploṣaṇīyāni
Vocativeploṣaṇīya ploṣaṇīye ploṣaṇīyāni
Accusativeploṣaṇīyam ploṣaṇīye ploṣaṇīyāni
Instrumentalploṣaṇīyena ploṣaṇīyābhyām ploṣaṇīyaiḥ
Dativeploṣaṇīyāya ploṣaṇīyābhyām ploṣaṇīyebhyaḥ
Ablativeploṣaṇīyāt ploṣaṇīyābhyām ploṣaṇīyebhyaḥ
Genitiveploṣaṇīyasya ploṣaṇīyayoḥ ploṣaṇīyānām
Locativeploṣaṇīye ploṣaṇīyayoḥ ploṣaṇīyeṣu

Compound ploṣaṇīya -

Adverb -ploṣaṇīyam -ploṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria