Declension table of ?ploṣiṣyat

Deva

MasculineSingularDualPlural
Nominativeploṣiṣyan ploṣiṣyantau ploṣiṣyantaḥ
Vocativeploṣiṣyan ploṣiṣyantau ploṣiṣyantaḥ
Accusativeploṣiṣyantam ploṣiṣyantau ploṣiṣyataḥ
Instrumentalploṣiṣyatā ploṣiṣyadbhyām ploṣiṣyadbhiḥ
Dativeploṣiṣyate ploṣiṣyadbhyām ploṣiṣyadbhyaḥ
Ablativeploṣiṣyataḥ ploṣiṣyadbhyām ploṣiṣyadbhyaḥ
Genitiveploṣiṣyataḥ ploṣiṣyatoḥ ploṣiṣyatām
Locativeploṣiṣyati ploṣiṣyatoḥ ploṣiṣyatsu

Compound ploṣiṣyat -

Adverb -ploṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria