Declension table of ?ploṣiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ploṣiṣyantī | ploṣiṣyantyau | ploṣiṣyantyaḥ |
Vocative | ploṣiṣyanti | ploṣiṣyantyau | ploṣiṣyantyaḥ |
Accusative | ploṣiṣyantīm | ploṣiṣyantyau | ploṣiṣyantīḥ |
Instrumental | ploṣiṣyantyā | ploṣiṣyantībhyām | ploṣiṣyantībhiḥ |
Dative | ploṣiṣyantyai | ploṣiṣyantībhyām | ploṣiṣyantībhyaḥ |
Ablative | ploṣiṣyantyāḥ | ploṣiṣyantībhyām | ploṣiṣyantībhyaḥ |
Genitive | ploṣiṣyantyāḥ | ploṣiṣyantyoḥ | ploṣiṣyantīnām |
Locative | ploṣiṣyantyām | ploṣiṣyantyoḥ | ploṣiṣyantīṣu |