Declension table of ?ploṣitavyā

Deva

FeminineSingularDualPlural
Nominativeploṣitavyā ploṣitavye ploṣitavyāḥ
Vocativeploṣitavye ploṣitavye ploṣitavyāḥ
Accusativeploṣitavyām ploṣitavye ploṣitavyāḥ
Instrumentalploṣitavyayā ploṣitavyābhyām ploṣitavyābhiḥ
Dativeploṣitavyāyai ploṣitavyābhyām ploṣitavyābhyaḥ
Ablativeploṣitavyāyāḥ ploṣitavyābhyām ploṣitavyābhyaḥ
Genitiveploṣitavyāyāḥ ploṣitavyayoḥ ploṣitavyānām
Locativeploṣitavyāyām ploṣitavyayoḥ ploṣitavyāsu

Adverb -ploṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria