Declension table of ?ploṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeploṣaṇīyā ploṣaṇīye ploṣaṇīyāḥ
Vocativeploṣaṇīye ploṣaṇīye ploṣaṇīyāḥ
Accusativeploṣaṇīyām ploṣaṇīye ploṣaṇīyāḥ
Instrumentalploṣaṇīyayā ploṣaṇīyābhyām ploṣaṇīyābhiḥ
Dativeploṣaṇīyāyai ploṣaṇīyābhyām ploṣaṇīyābhyaḥ
Ablativeploṣaṇīyāyāḥ ploṣaṇīyābhyām ploṣaṇīyābhyaḥ
Genitiveploṣaṇīyāyāḥ ploṣaṇīyayoḥ ploṣaṇīyānām
Locativeploṣaṇīyāyām ploṣaṇīyayoḥ ploṣaṇīyāsu

Adverb -ploṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria