Declension table of ?pluṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepluṣyamāṇam pluṣyamāṇe pluṣyamāṇāni
Vocativepluṣyamāṇa pluṣyamāṇe pluṣyamāṇāni
Accusativepluṣyamāṇam pluṣyamāṇe pluṣyamāṇāni
Instrumentalpluṣyamāṇena pluṣyamāṇābhyām pluṣyamāṇaiḥ
Dativepluṣyamāṇāya pluṣyamāṇābhyām pluṣyamāṇebhyaḥ
Ablativepluṣyamāṇāt pluṣyamāṇābhyām pluṣyamāṇebhyaḥ
Genitivepluṣyamāṇasya pluṣyamāṇayoḥ pluṣyamāṇānām
Locativepluṣyamāṇe pluṣyamāṇayoḥ pluṣyamāṇeṣu

Compound pluṣyamāṇa -

Adverb -pluṣyamāṇam -pluṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria