Declension table of ?pluṣyantī

Deva

FeminineSingularDualPlural
Nominativepluṣyantī pluṣyantyau pluṣyantyaḥ
Vocativepluṣyanti pluṣyantyau pluṣyantyaḥ
Accusativepluṣyantīm pluṣyantyau pluṣyantīḥ
Instrumentalpluṣyantyā pluṣyantībhyām pluṣyantībhiḥ
Dativepluṣyantyai pluṣyantībhyām pluṣyantībhyaḥ
Ablativepluṣyantyāḥ pluṣyantībhyām pluṣyantībhyaḥ
Genitivepluṣyantyāḥ pluṣyantyoḥ pluṣyantīnām
Locativepluṣyantyām pluṣyantyoḥ pluṣyantīṣu

Compound pluṣyanti - pluṣyantī -

Adverb -pluṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria