Declension table of ?pluṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepluṣyamāṇaḥ pluṣyamāṇau pluṣyamāṇāḥ
Vocativepluṣyamāṇa pluṣyamāṇau pluṣyamāṇāḥ
Accusativepluṣyamāṇam pluṣyamāṇau pluṣyamāṇān
Instrumentalpluṣyamāṇena pluṣyamāṇābhyām pluṣyamāṇaiḥ pluṣyamāṇebhiḥ
Dativepluṣyamāṇāya pluṣyamāṇābhyām pluṣyamāṇebhyaḥ
Ablativepluṣyamāṇāt pluṣyamāṇābhyām pluṣyamāṇebhyaḥ
Genitivepluṣyamāṇasya pluṣyamāṇayoḥ pluṣyamāṇānām
Locativepluṣyamāṇe pluṣyamāṇayoḥ pluṣyamāṇeṣu

Compound pluṣyamāṇa -

Adverb -pluṣyamāṇam -pluṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria