Conjugation tables of pluṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstploṣāmi ploṣāvaḥ ploṣāmaḥ
Secondploṣasi ploṣathaḥ ploṣatha
Thirdploṣati ploṣataḥ ploṣanti


MiddleSingularDualPlural
Firstploṣe ploṣāvahe ploṣāmahe
Secondploṣase ploṣethe ploṣadhve
Thirdploṣate ploṣete ploṣante


PassiveSingularDualPlural
Firstpluṣye pluṣyāvahe pluṣyāmahe
Secondpluṣyase pluṣyethe pluṣyadhve
Thirdpluṣyate pluṣyete pluṣyante


Imperfect

ActiveSingularDualPlural
Firstaploṣam aploṣāva aploṣāma
Secondaploṣaḥ aploṣatam aploṣata
Thirdaploṣat aploṣatām aploṣan


MiddleSingularDualPlural
Firstaploṣe aploṣāvahi aploṣāmahi
Secondaploṣathāḥ aploṣethām aploṣadhvam
Thirdaploṣata aploṣetām aploṣanta


PassiveSingularDualPlural
Firstapluṣye apluṣyāvahi apluṣyāmahi
Secondapluṣyathāḥ apluṣyethām apluṣyadhvam
Thirdapluṣyata apluṣyetām apluṣyanta


Optative

ActiveSingularDualPlural
Firstploṣeyam ploṣeva ploṣema
Secondploṣeḥ ploṣetam ploṣeta
Thirdploṣet ploṣetām ploṣeyuḥ


MiddleSingularDualPlural
Firstploṣeya ploṣevahi ploṣemahi
Secondploṣethāḥ ploṣeyāthām ploṣedhvam
Thirdploṣeta ploṣeyātām ploṣeran


PassiveSingularDualPlural
Firstpluṣyeya pluṣyevahi pluṣyemahi
Secondpluṣyethāḥ pluṣyeyāthām pluṣyedhvam
Thirdpluṣyeta pluṣyeyātām pluṣyeran


Imperative

ActiveSingularDualPlural
Firstploṣāṇi ploṣāva ploṣāma
Secondploṣa ploṣatam ploṣata
Thirdploṣatu ploṣatām ploṣantu


MiddleSingularDualPlural
Firstploṣai ploṣāvahai ploṣāmahai
Secondploṣasva ploṣethām ploṣadhvam
Thirdploṣatām ploṣetām ploṣantām


PassiveSingularDualPlural
Firstpluṣyai pluṣyāvahai pluṣyāmahai
Secondpluṣyasva pluṣyethām pluṣyadhvam
Thirdpluṣyatām pluṣyetām pluṣyantām


Future

ActiveSingularDualPlural
Firstploṣiṣyāmi ploṣiṣyāvaḥ ploṣiṣyāmaḥ
Secondploṣiṣyasi ploṣiṣyathaḥ ploṣiṣyatha
Thirdploṣiṣyati ploṣiṣyataḥ ploṣiṣyanti


MiddleSingularDualPlural
Firstploṣiṣye ploṣiṣyāvahe ploṣiṣyāmahe
Secondploṣiṣyase ploṣiṣyethe ploṣiṣyadhve
Thirdploṣiṣyate ploṣiṣyete ploṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstploṣitāsmi ploṣitāsvaḥ ploṣitāsmaḥ
Secondploṣitāsi ploṣitāsthaḥ ploṣitāstha
Thirdploṣitā ploṣitārau ploṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstpuploṣa pupluṣiva pupluṣima
Secondpuploṣitha pupluṣathuḥ pupluṣa
Thirdpuploṣa pupluṣatuḥ pupluṣuḥ


MiddleSingularDualPlural
Firstpupluṣe pupluṣivahe pupluṣimahe
Secondpupluṣiṣe pupluṣāthe pupluṣidhve
Thirdpupluṣe pupluṣāte pupluṣire


Benedictive

ActiveSingularDualPlural
Firstpluṣyāsam pluṣyāsva pluṣyāsma
Secondpluṣyāḥ pluṣyāstam pluṣyāsta
Thirdpluṣyāt pluṣyāstām pluṣyāsuḥ

Participles

Past Passive Participle
pluṣṭa m. n. pluṣṭā f.

Past Active Participle
pluṣṭavat m. n. pluṣṭavatī f.

Present Active Participle
ploṣat m. n. ploṣantī f.

Present Middle Participle
ploṣamāṇa m. n. ploṣamāṇā f.

Present Passive Participle
pluṣyamāṇa m. n. pluṣyamāṇā f.

Future Active Participle
ploṣiṣyat m. n. ploṣiṣyantī f.

Future Middle Participle
ploṣiṣyamāṇa m. n. ploṣiṣyamāṇā f.

Future Passive Participle
ploṣitavya m. n. ploṣitavyā f.

Future Passive Participle
ploṣya m. n. ploṣyā f.

Future Passive Participle
ploṣaṇīya m. n. ploṣaṇīyā f.

Perfect Active Participle
pupluṣvas m. n. pupluṣuṣī f.

Perfect Middle Participle
pupluṣāṇa m. n. pupluṣāṇā f.

Indeclinable forms

Infinitive
ploṣitum

Absolutive
pluṣṭvā

Absolutive
-pluṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria