Declension table of ?ploṣantī

Deva

FeminineSingularDualPlural
Nominativeploṣantī ploṣantyau ploṣantyaḥ
Vocativeploṣanti ploṣantyau ploṣantyaḥ
Accusativeploṣantīm ploṣantyau ploṣantīḥ
Instrumentalploṣantyā ploṣantībhyām ploṣantībhiḥ
Dativeploṣantyai ploṣantībhyām ploṣantībhyaḥ
Ablativeploṣantyāḥ ploṣantībhyām ploṣantībhyaḥ
Genitiveploṣantyāḥ ploṣantyoḥ ploṣantīnām
Locativeploṣantyām ploṣantyoḥ ploṣantīṣu

Compound ploṣanti - ploṣantī -

Adverb -ploṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria