तिङन्तावली प्लुष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमप्लोषति प्लोषतः प्लोषन्ति
मध्यमप्लोषसि प्लोषथः प्लोषथ
उत्तमप्लोषामि प्लोषावः प्लोषामः


आत्मनेपदेएकद्विबहु
प्रथमप्लोषते प्लोषेते प्लोषन्ते
मध्यमप्लोषसे प्लोषेथे प्लोषध्वे
उत्तमप्लोषे प्लोषावहे प्लोषामहे


कर्मणिएकद्विबहु
प्रथमप्लुष्यते प्लुष्येते प्लुष्यन्ते
मध्यमप्लुष्यसे प्लुष्येथे प्लुष्यध्वे
उत्तमप्लुष्ये प्लुष्यावहे प्लुष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअप्लोषत् अप्लोषताम् अप्लोषन्
मध्यमअप्लोषः अप्लोषतम् अप्लोषत
उत्तमअप्लोषम् अप्लोषाव अप्लोषाम


आत्मनेपदेएकद्विबहु
प्रथमअप्लोषत अप्लोषेताम् अप्लोषन्त
मध्यमअप्लोषथाः अप्लोषेथाम् अप्लोषध्वम्
उत्तमअप्लोषे अप्लोषावहि अप्लोषामहि


कर्मणिएकद्विबहु
प्रथमअप्लुष्यत अप्लुष्येताम् अप्लुष्यन्त
मध्यमअप्लुष्यथाः अप्लुष्येथाम् अप्लुष्यध्वम्
उत्तमअप्लुष्ये अप्लुष्यावहि अप्लुष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमप्लोषेत् प्लोषेताम् प्लोषेयुः
मध्यमप्लोषेः प्लोषेतम् प्लोषेत
उत्तमप्लोषेयम् प्लोषेव प्लोषेम


आत्मनेपदेएकद्विबहु
प्रथमप्लोषेत प्लोषेयाताम् प्लोषेरन्
मध्यमप्लोषेथाः प्लोषेयाथाम् प्लोषेध्वम्
उत्तमप्लोषेय प्लोषेवहि प्लोषेमहि


कर्मणिएकद्विबहु
प्रथमप्लुष्येत प्लुष्येयाताम् प्लुष्येरन्
मध्यमप्लुष्येथाः प्लुष्येयाथाम् प्लुष्येध्वम्
उत्तमप्लुष्येय प्लुष्येवहि प्लुष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमप्लोषतु प्लोषताम् प्लोषन्तु
मध्यमप्लोष प्लोषतम् प्लोषत
उत्तमप्लोषाणि प्लोषाव प्लोषाम


आत्मनेपदेएकद्विबहु
प्रथमप्लोषताम् प्लोषेताम् प्लोषन्ताम्
मध्यमप्लोषस्व प्लोषेथाम् प्लोषध्वम्
उत्तमप्लोषै प्लोषावहै प्लोषामहै


कर्मणिएकद्विबहु
प्रथमप्लुष्यताम् प्लुष्येताम् प्लुष्यन्ताम्
मध्यमप्लुष्यस्व प्लुष्येथाम् प्लुष्यध्वम्
उत्तमप्लुष्यै प्लुष्यावहै प्लुष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमप्लोषिष्यति प्लोषिष्यतः प्लोषिष्यन्ति
मध्यमप्लोषिष्यसि प्लोषिष्यथः प्लोषिष्यथ
उत्तमप्लोषिष्यामि प्लोषिष्यावः प्लोषिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमप्लोषिष्यते प्लोषिष्येते प्लोषिष्यन्ते
मध्यमप्लोषिष्यसे प्लोषिष्येथे प्लोषिष्यध्वे
उत्तमप्लोषिष्ये प्लोषिष्यावहे प्लोषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्लोषिता प्लोषितारौ प्लोषितारः
मध्यमप्लोषितासि प्लोषितास्थः प्लोषितास्थ
उत्तमप्लोषितास्मि प्लोषितास्वः प्लोषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपुप्लोष पुप्लुषतुः पुप्लुषुः
मध्यमपुप्लोषिथ पुप्लुषथुः पुप्लुष
उत्तमपुप्लोष पुप्लुषिव पुप्लुषिम


आत्मनेपदेएकद्विबहु
प्रथमपुप्लुषे पुप्लुषाते पुप्लुषिरे
मध्यमपुप्लुषिषे पुप्लुषाथे पुप्लुषिध्वे
उत्तमपुप्लुषे पुप्लुषिवहे पुप्लुषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमप्लुष्यात् प्लुष्यास्ताम् प्लुष्यासुः
मध्यमप्लुष्याः प्लुष्यास्तम् प्लुष्यास्त
उत्तमप्लुष्यासम् प्लुष्यास्व प्लुष्यास्म

कृदन्त

क्त
प्लुष्ट m. n. प्लुष्टा f.

क्तवतु
प्लुष्टवत् m. n. प्लुष्टवती f.

शतृ
प्लोषत् m. n. प्लोषन्ती f.

शानच्
प्लोषमाण m. n. प्लोषमाणा f.

शानच् कर्मणि
प्लुष्यमाण m. n. प्लुष्यमाणा f.

लुडादेश पर
प्लोषिष्यत् m. n. प्लोषिष्यन्ती f.

लुडादेश आत्म
प्लोषिष्यमाण m. n. प्लोषिष्यमाणा f.

तव्य
प्लोषितव्य m. n. प्लोषितव्या f.

यत्
प्लोष्य m. n. प्लोष्या f.

अनीयर्
प्लोषणीय m. n. प्लोषणीया f.

लिडादेश पर
पुप्लुष्वस् m. n. पुप्लुषुषी f.

लिडादेश आत्म
पुप्लुषाण m. n. पुप्लुषाणा f.

अव्यय

तुमुन्
प्लोषितुम्

क्त्वा
प्लुष्ट्वा

ल्यप्
॰प्लुष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria