Declension table of ?ploṣamāṇā

Deva

FeminineSingularDualPlural
Nominativeploṣamāṇā ploṣamāṇe ploṣamāṇāḥ
Vocativeploṣamāṇe ploṣamāṇe ploṣamāṇāḥ
Accusativeploṣamāṇām ploṣamāṇe ploṣamāṇāḥ
Instrumentalploṣamāṇayā ploṣamāṇābhyām ploṣamāṇābhiḥ
Dativeploṣamāṇāyai ploṣamāṇābhyām ploṣamāṇābhyaḥ
Ablativeploṣamāṇāyāḥ ploṣamāṇābhyām ploṣamāṇābhyaḥ
Genitiveploṣamāṇāyāḥ ploṣamāṇayoḥ ploṣamāṇānām
Locativeploṣamāṇāyām ploṣamāṇayoḥ ploṣamāṇāsu

Adverb -ploṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria