Conjugation tables of piṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpinaṣmi piṃṣvaḥ piṃṣmaḥ
Secondpinakṣi piṃṣṭhaḥ piṃṣṭha
Thirdpinaṣṭi piṃṣṭaḥ piṃṣanti


PassiveSingularDualPlural
Firstpiṣye piṣyāvahe piṣyāmahe
Secondpiṣyase piṣyethe piṣyadhve
Thirdpiṣyate piṣyete piṣyante


Imperfect

ActiveSingularDualPlural
Firstapinaṣam apiṃṣva apiṃṣma
Secondapinaṭ apiṃṣṭam apiṃṣṭa
Thirdapinaṭ apiṃṣṭām apiṃṣan


PassiveSingularDualPlural
Firstapiṣye apiṣyāvahi apiṣyāmahi
Secondapiṣyathāḥ apiṣyethām apiṣyadhvam
Thirdapiṣyata apiṣyetām apiṣyanta


Optative

ActiveSingularDualPlural
Firstpiṃṣyām piṃṣyāva piṃṣyāma
Secondpiṃṣyāḥ piṃṣyātam piṃṣyāta
Thirdpiṃṣyāt piṃṣyātām piṃṣyuḥ


PassiveSingularDualPlural
Firstpiṣyeya piṣyevahi piṣyemahi
Secondpiṣyethāḥ piṣyeyāthām piṣyedhvam
Thirdpiṣyeta piṣyeyātām piṣyeran


Imperative

ActiveSingularDualPlural
Firstpinaṣāṇi pinaṣāva pinaṣāma
Secondpiṇḍḍhi piṃṣṭam piṃṣṭa
Thirdpinaṣṭu piṃṣṭām piṃṣantu


PassiveSingularDualPlural
Firstpiṣyai piṣyāvahai piṣyāmahai
Secondpiṣyasva piṣyethām piṣyadhvam
Thirdpiṣyatām piṣyetām piṣyantām


Future

ActiveSingularDualPlural
Firstpekṣyāmi pekṣyāvaḥ pekṣyāmaḥ
Secondpekṣyasi pekṣyathaḥ pekṣyatha
Thirdpekṣyati pekṣyataḥ pekṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstpeṣṭāsmi peṣṭāsvaḥ peṣṭāsmaḥ
Secondpeṣṭāsi peṣṭāsthaḥ peṣṭāstha
Thirdpeṣṭā peṣṭārau peṣṭāraḥ


Perfect

ActiveSingularDualPlural
Firstpipeṣa pipiṣiva pipiṣima
Secondpipeṣitha pipiṣathuḥ pipiṣa
Thirdpipeṣa pipiṣatuḥ pipiṣuḥ


Benedictive

ActiveSingularDualPlural
Firstpiṣyāsam piṣyāsva piṣyāsma
Secondpiṣyāḥ piṣyāstam piṣyāsta
Thirdpiṣyāt piṣyāstām piṣyāsuḥ

Participles

Past Passive Participle
piṣṭa m. n. piṣṭā f.

Past Active Participle
piṣṭavat m. n. piṣṭavatī f.

Present Active Participle
piṃṣat m. n. piṃṣatī f.

Present Passive Participle
piṣyamāṇa m. n. piṣyamāṇā f.

Future Active Participle
pekṣyat m. n. pekṣyantī f.

Future Passive Participle
peṣṭavya m. n. peṣṭavyā f.

Future Passive Participle
peṣya m. n. peṣyā f.

Future Passive Participle
peṣaṇīya m. n. peṣaṇīyā f.

Perfect Active Participle
pipiṣvas m. n. pipiṣuṣī f.

Indeclinable forms

Infinitive
peṣṭum

Absolutive
piṣṭvā

Absolutive
-piṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstpeṣayāmi peṣayāvaḥ peṣayāmaḥ
Secondpeṣayasi peṣayathaḥ peṣayatha
Thirdpeṣayati peṣayataḥ peṣayanti


MiddleSingularDualPlural
Firstpeṣaye peṣayāvahe peṣayāmahe
Secondpeṣayase peṣayethe peṣayadhve
Thirdpeṣayate peṣayete peṣayante


PassiveSingularDualPlural
Firstpeṣye peṣyāvahe peṣyāmahe
Secondpeṣyase peṣyethe peṣyadhve
Thirdpeṣyate peṣyete peṣyante


Imperfect

ActiveSingularDualPlural
Firstapeṣayam apeṣayāva apeṣayāma
Secondapeṣayaḥ apeṣayatam apeṣayata
Thirdapeṣayat apeṣayatām apeṣayan


MiddleSingularDualPlural
Firstapeṣaye apeṣayāvahi apeṣayāmahi
Secondapeṣayathāḥ apeṣayethām apeṣayadhvam
Thirdapeṣayata apeṣayetām apeṣayanta


PassiveSingularDualPlural
Firstapeṣye apeṣyāvahi apeṣyāmahi
Secondapeṣyathāḥ apeṣyethām apeṣyadhvam
Thirdapeṣyata apeṣyetām apeṣyanta


Optative

ActiveSingularDualPlural
Firstpeṣayeyam peṣayeva peṣayema
Secondpeṣayeḥ peṣayetam peṣayeta
Thirdpeṣayet peṣayetām peṣayeyuḥ


MiddleSingularDualPlural
Firstpeṣayeya peṣayevahi peṣayemahi
Secondpeṣayethāḥ peṣayeyāthām peṣayedhvam
Thirdpeṣayeta peṣayeyātām peṣayeran


PassiveSingularDualPlural
Firstpeṣyeya peṣyevahi peṣyemahi
Secondpeṣyethāḥ peṣyeyāthām peṣyedhvam
Thirdpeṣyeta peṣyeyātām peṣyeran


Imperative

ActiveSingularDualPlural
Firstpeṣayāṇi peṣayāva peṣayāma
Secondpeṣaya peṣayatam peṣayata
Thirdpeṣayatu peṣayatām peṣayantu


MiddleSingularDualPlural
Firstpeṣayai peṣayāvahai peṣayāmahai
Secondpeṣayasva peṣayethām peṣayadhvam
Thirdpeṣayatām peṣayetām peṣayantām


PassiveSingularDualPlural
Firstpeṣyai peṣyāvahai peṣyāmahai
Secondpeṣyasva peṣyethām peṣyadhvam
Thirdpeṣyatām peṣyetām peṣyantām


Future

ActiveSingularDualPlural
Firstpeṣayiṣyāmi peṣayiṣyāvaḥ peṣayiṣyāmaḥ
Secondpeṣayiṣyasi peṣayiṣyathaḥ peṣayiṣyatha
Thirdpeṣayiṣyati peṣayiṣyataḥ peṣayiṣyanti


MiddleSingularDualPlural
Firstpeṣayiṣye peṣayiṣyāvahe peṣayiṣyāmahe
Secondpeṣayiṣyase peṣayiṣyethe peṣayiṣyadhve
Thirdpeṣayiṣyate peṣayiṣyete peṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpeṣayitāsmi peṣayitāsvaḥ peṣayitāsmaḥ
Secondpeṣayitāsi peṣayitāsthaḥ peṣayitāstha
Thirdpeṣayitā peṣayitārau peṣayitāraḥ

Participles

Past Passive Participle
peṣita m. n. peṣitā f.

Past Active Participle
peṣitavat m. n. peṣitavatī f.

Present Active Participle
peṣayat m. n. peṣayantī f.

Present Middle Participle
peṣayamāṇa m. n. peṣayamāṇā f.

Present Passive Participle
peṣyamāṇa m. n. peṣyamāṇā f.

Future Active Participle
peṣayiṣyat m. n. peṣayiṣyantī f.

Future Middle Participle
peṣayiṣyamāṇa m. n. peṣayiṣyamāṇā f.

Future Passive Participle
peṣya m. n. peṣyā f.

Future Passive Participle
peṣaṇīya m. n. peṣaṇīyā f.

Future Passive Participle
peṣayitavya m. n. peṣayitavyā f.

Indeclinable forms

Infinitive
peṣayitum

Absolutive
peṣayitvā

Absolutive
-peṣya

Periphrastic Perfect
peṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria