Declension table of ?peṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepeṣyamāṇaḥ peṣyamāṇau peṣyamāṇāḥ
Vocativepeṣyamāṇa peṣyamāṇau peṣyamāṇāḥ
Accusativepeṣyamāṇam peṣyamāṇau peṣyamāṇān
Instrumentalpeṣyamāṇena peṣyamāṇābhyām peṣyamāṇaiḥ peṣyamāṇebhiḥ
Dativepeṣyamāṇāya peṣyamāṇābhyām peṣyamāṇebhyaḥ
Ablativepeṣyamāṇāt peṣyamāṇābhyām peṣyamāṇebhyaḥ
Genitivepeṣyamāṇasya peṣyamāṇayoḥ peṣyamāṇānām
Locativepeṣyamāṇe peṣyamāṇayoḥ peṣyamāṇeṣu

Compound peṣyamāṇa -

Adverb -peṣyamāṇam -peṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria