Declension table of ?peṣaṇīya

Deva

MasculineSingularDualPlural
Nominativepeṣaṇīyaḥ peṣaṇīyau peṣaṇīyāḥ
Vocativepeṣaṇīya peṣaṇīyau peṣaṇīyāḥ
Accusativepeṣaṇīyam peṣaṇīyau peṣaṇīyān
Instrumentalpeṣaṇīyena peṣaṇīyābhyām peṣaṇīyaiḥ peṣaṇīyebhiḥ
Dativepeṣaṇīyāya peṣaṇīyābhyām peṣaṇīyebhyaḥ
Ablativepeṣaṇīyāt peṣaṇīyābhyām peṣaṇīyebhyaḥ
Genitivepeṣaṇīyasya peṣaṇīyayoḥ peṣaṇīyānām
Locativepeṣaṇīye peṣaṇīyayoḥ peṣaṇīyeṣu

Compound peṣaṇīya -

Adverb -peṣaṇīyam -peṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria