Declension table of ?peṣitavatī

Deva

FeminineSingularDualPlural
Nominativepeṣitavatī peṣitavatyau peṣitavatyaḥ
Vocativepeṣitavati peṣitavatyau peṣitavatyaḥ
Accusativepeṣitavatīm peṣitavatyau peṣitavatīḥ
Instrumentalpeṣitavatyā peṣitavatībhyām peṣitavatībhiḥ
Dativepeṣitavatyai peṣitavatībhyām peṣitavatībhyaḥ
Ablativepeṣitavatyāḥ peṣitavatībhyām peṣitavatībhyaḥ
Genitivepeṣitavatyāḥ peṣitavatyoḥ peṣitavatīnām
Locativepeṣitavatyām peṣitavatyoḥ peṣitavatīṣu

Compound peṣitavati - peṣitavatī -

Adverb -peṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria