Declension table of ?peṣita

Deva

NeuterSingularDualPlural
Nominativepeṣitam peṣite peṣitāni
Vocativepeṣita peṣite peṣitāni
Accusativepeṣitam peṣite peṣitāni
Instrumentalpeṣitena peṣitābhyām peṣitaiḥ
Dativepeṣitāya peṣitābhyām peṣitebhyaḥ
Ablativepeṣitāt peṣitābhyām peṣitebhyaḥ
Genitivepeṣitasya peṣitayoḥ peṣitānām
Locativepeṣite peṣitayoḥ peṣiteṣu

Compound peṣita -

Adverb -peṣitam -peṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria