Declension table of ?piṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepiṣyamāṇaḥ piṣyamāṇau piṣyamāṇāḥ
Vocativepiṣyamāṇa piṣyamāṇau piṣyamāṇāḥ
Accusativepiṣyamāṇam piṣyamāṇau piṣyamāṇān
Instrumentalpiṣyamāṇena piṣyamāṇābhyām piṣyamāṇaiḥ piṣyamāṇebhiḥ
Dativepiṣyamāṇāya piṣyamāṇābhyām piṣyamāṇebhyaḥ
Ablativepiṣyamāṇāt piṣyamāṇābhyām piṣyamāṇebhyaḥ
Genitivepiṣyamāṇasya piṣyamāṇayoḥ piṣyamāṇānām
Locativepiṣyamāṇe piṣyamāṇayoḥ piṣyamāṇeṣu

Compound piṣyamāṇa -

Adverb -piṣyamāṇam -piṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria