Declension table of ?peṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativepeṣayiṣyan peṣayiṣyantau peṣayiṣyantaḥ
Vocativepeṣayiṣyan peṣayiṣyantau peṣayiṣyantaḥ
Accusativepeṣayiṣyantam peṣayiṣyantau peṣayiṣyataḥ
Instrumentalpeṣayiṣyatā peṣayiṣyadbhyām peṣayiṣyadbhiḥ
Dativepeṣayiṣyate peṣayiṣyadbhyām peṣayiṣyadbhyaḥ
Ablativepeṣayiṣyataḥ peṣayiṣyadbhyām peṣayiṣyadbhyaḥ
Genitivepeṣayiṣyataḥ peṣayiṣyatoḥ peṣayiṣyatām
Locativepeṣayiṣyati peṣayiṣyatoḥ peṣayiṣyatsu

Compound peṣayiṣyat -

Adverb -peṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria