Declension table of ?pekṣyantī

Deva

FeminineSingularDualPlural
Nominativepekṣyantī pekṣyantyau pekṣyantyaḥ
Vocativepekṣyanti pekṣyantyau pekṣyantyaḥ
Accusativepekṣyantīm pekṣyantyau pekṣyantīḥ
Instrumentalpekṣyantyā pekṣyantībhyām pekṣyantībhiḥ
Dativepekṣyantyai pekṣyantībhyām pekṣyantībhyaḥ
Ablativepekṣyantyāḥ pekṣyantībhyām pekṣyantībhyaḥ
Genitivepekṣyantyāḥ pekṣyantyoḥ pekṣyantīnām
Locativepekṣyantyām pekṣyantyoḥ pekṣyantīṣu

Compound pekṣyanti - pekṣyantī -

Adverb -pekṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria