Declension table of ?peṣayitavya

Deva

MasculineSingularDualPlural
Nominativepeṣayitavyaḥ peṣayitavyau peṣayitavyāḥ
Vocativepeṣayitavya peṣayitavyau peṣayitavyāḥ
Accusativepeṣayitavyam peṣayitavyau peṣayitavyān
Instrumentalpeṣayitavyena peṣayitavyābhyām peṣayitavyaiḥ peṣayitavyebhiḥ
Dativepeṣayitavyāya peṣayitavyābhyām peṣayitavyebhyaḥ
Ablativepeṣayitavyāt peṣayitavyābhyām peṣayitavyebhyaḥ
Genitivepeṣayitavyasya peṣayitavyayoḥ peṣayitavyānām
Locativepeṣayitavye peṣayitavyayoḥ peṣayitavyeṣu

Compound peṣayitavya -

Adverb -peṣayitavyam -peṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria