Declension table of ?peṣita

Deva

MasculineSingularDualPlural
Nominativepeṣitaḥ peṣitau peṣitāḥ
Vocativepeṣita peṣitau peṣitāḥ
Accusativepeṣitam peṣitau peṣitān
Instrumentalpeṣitena peṣitābhyām peṣitaiḥ peṣitebhiḥ
Dativepeṣitāya peṣitābhyām peṣitebhyaḥ
Ablativepeṣitāt peṣitābhyām peṣitebhyaḥ
Genitivepeṣitasya peṣitayoḥ peṣitānām
Locativepeṣite peṣitayoḥ peṣiteṣu

Compound peṣita -

Adverb -peṣitam -peṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria