Declension table of ?peṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepeṣayiṣyamāṇā peṣayiṣyamāṇe peṣayiṣyamāṇāḥ
Vocativepeṣayiṣyamāṇe peṣayiṣyamāṇe peṣayiṣyamāṇāḥ
Accusativepeṣayiṣyamāṇām peṣayiṣyamāṇe peṣayiṣyamāṇāḥ
Instrumentalpeṣayiṣyamāṇayā peṣayiṣyamāṇābhyām peṣayiṣyamāṇābhiḥ
Dativepeṣayiṣyamāṇāyai peṣayiṣyamāṇābhyām peṣayiṣyamāṇābhyaḥ
Ablativepeṣayiṣyamāṇāyāḥ peṣayiṣyamāṇābhyām peṣayiṣyamāṇābhyaḥ
Genitivepeṣayiṣyamāṇāyāḥ peṣayiṣyamāṇayoḥ peṣayiṣyamāṇānām
Locativepeṣayiṣyamāṇāyām peṣayiṣyamāṇayoḥ peṣayiṣyamāṇāsu

Adverb -peṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria