Declension table of ?peṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepeṣayiṣyantī peṣayiṣyantyau peṣayiṣyantyaḥ
Vocativepeṣayiṣyanti peṣayiṣyantyau peṣayiṣyantyaḥ
Accusativepeṣayiṣyantīm peṣayiṣyantyau peṣayiṣyantīḥ
Instrumentalpeṣayiṣyantyā peṣayiṣyantībhyām peṣayiṣyantībhiḥ
Dativepeṣayiṣyantyai peṣayiṣyantībhyām peṣayiṣyantībhyaḥ
Ablativepeṣayiṣyantyāḥ peṣayiṣyantībhyām peṣayiṣyantībhyaḥ
Genitivepeṣayiṣyantyāḥ peṣayiṣyantyoḥ peṣayiṣyantīnām
Locativepeṣayiṣyantyām peṣayiṣyantyoḥ peṣayiṣyantīṣu

Compound peṣayiṣyanti - peṣayiṣyantī -

Adverb -peṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria