Declension table of ?peṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativepeṣayamāṇaḥ peṣayamāṇau peṣayamāṇāḥ
Vocativepeṣayamāṇa peṣayamāṇau peṣayamāṇāḥ
Accusativepeṣayamāṇam peṣayamāṇau peṣayamāṇān
Instrumentalpeṣayamāṇena peṣayamāṇābhyām peṣayamāṇaiḥ peṣayamāṇebhiḥ
Dativepeṣayamāṇāya peṣayamāṇābhyām peṣayamāṇebhyaḥ
Ablativepeṣayamāṇāt peṣayamāṇābhyām peṣayamāṇebhyaḥ
Genitivepeṣayamāṇasya peṣayamāṇayoḥ peṣayamāṇānām
Locativepeṣayamāṇe peṣayamāṇayoḥ peṣayamāṇeṣu

Compound peṣayamāṇa -

Adverb -peṣayamāṇam -peṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria