Declension table of ?peṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativepeṣayamāṇam peṣayamāṇe peṣayamāṇāni
Vocativepeṣayamāṇa peṣayamāṇe peṣayamāṇāni
Accusativepeṣayamāṇam peṣayamāṇe peṣayamāṇāni
Instrumentalpeṣayamāṇena peṣayamāṇābhyām peṣayamāṇaiḥ
Dativepeṣayamāṇāya peṣayamāṇābhyām peṣayamāṇebhyaḥ
Ablativepeṣayamāṇāt peṣayamāṇābhyām peṣayamāṇebhyaḥ
Genitivepeṣayamāṇasya peṣayamāṇayoḥ peṣayamāṇānām
Locativepeṣayamāṇe peṣayamāṇayoḥ peṣayamāṇeṣu

Compound peṣayamāṇa -

Adverb -peṣayamāṇam -peṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria