Declension table of ?piṣṭavat

Deva

MasculineSingularDualPlural
Nominativepiṣṭavān piṣṭavantau piṣṭavantaḥ
Vocativepiṣṭavan piṣṭavantau piṣṭavantaḥ
Accusativepiṣṭavantam piṣṭavantau piṣṭavataḥ
Instrumentalpiṣṭavatā piṣṭavadbhyām piṣṭavadbhiḥ
Dativepiṣṭavate piṣṭavadbhyām piṣṭavadbhyaḥ
Ablativepiṣṭavataḥ piṣṭavadbhyām piṣṭavadbhyaḥ
Genitivepiṣṭavataḥ piṣṭavatoḥ piṣṭavatām
Locativepiṣṭavati piṣṭavatoḥ piṣṭavatsu

Compound piṣṭavat -

Adverb -piṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria