Declension table of ?peṣayat

Deva

MasculineSingularDualPlural
Nominativepeṣayan peṣayantau peṣayantaḥ
Vocativepeṣayan peṣayantau peṣayantaḥ
Accusativepeṣayantam peṣayantau peṣayataḥ
Instrumentalpeṣayatā peṣayadbhyām peṣayadbhiḥ
Dativepeṣayate peṣayadbhyām peṣayadbhyaḥ
Ablativepeṣayataḥ peṣayadbhyām peṣayadbhyaḥ
Genitivepeṣayataḥ peṣayatoḥ peṣayatām
Locativepeṣayati peṣayatoḥ peṣayatsu

Compound peṣayat -

Adverb -peṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria