तिङन्तावली पिष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपिनष्टि पिंष्टः पिंषन्ति
मध्यमपिनक्षि पिंष्ठः पिंष्ठ
उत्तमपिनष्मि पिंष्वः पिंष्मः


कर्मणिएकद्विबहु
प्रथमपिष्यते पिष्येते पिष्यन्ते
मध्यमपिष्यसे पिष्येथे पिष्यध्वे
उत्तमपिष्ये पिष्यावहे पिष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपिनट् अपिंष्टाम् अपिंषन्
मध्यमअपिनट् अपिंष्टम् अपिंष्ट
उत्तमअपिनषम् अपिंष्व अपिंष्म


कर्मणिएकद्विबहु
प्रथमअपिष्यत अपिष्येताम् अपिष्यन्त
मध्यमअपिष्यथाः अपिष्येथाम् अपिष्यध्वम्
उत्तमअपिष्ये अपिष्यावहि अपिष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपिंष्यात् पिंष्याताम् पिंष्युः
मध्यमपिंष्याः पिंष्यातम् पिंष्यात
उत्तमपिंष्याम् पिंष्याव पिंष्याम


कर्मणिएकद्विबहु
प्रथमपिष्येत पिष्येयाताम् पिष्येरन्
मध्यमपिष्येथाः पिष्येयाथाम् पिष्येध्वम्
उत्तमपिष्येय पिष्येवहि पिष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपिनष्टु पिंष्टाम् पिंषन्तु
मध्यमपिण्ड्ढि पिंष्टम् पिंष्ट
उत्तमपिनषाणि पिनषाव पिनषाम


कर्मणिएकद्विबहु
प्रथमपिष्यताम् पिष्येताम् पिष्यन्ताम्
मध्यमपिष्यस्व पिष्येथाम् पिष्यध्वम्
उत्तमपिष्यै पिष्यावहै पिष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपेक्ष्यति पेक्ष्यतः पेक्ष्यन्ति
मध्यमपेक्ष्यसि पेक्ष्यथः पेक्ष्यथ
उत्तमपेक्ष्यामि पेक्ष्यावः पेक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमपेष्टा पेष्टारौ पेष्टारः
मध्यमपेष्टासि पेष्टास्थः पेष्टास्थ
उत्तमपेष्टास्मि पेष्टास्वः पेष्टास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपिपेष पिपिषतुः पिपिषुः
मध्यमपिपेषिथ पिपिषथुः पिपिष
उत्तमपिपेष पिपिषिव पिपिषिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपिष्यात् पिष्यास्ताम् पिष्यासुः
मध्यमपिष्याः पिष्यास्तम् पिष्यास्त
उत्तमपिष्यासम् पिष्यास्व पिष्यास्म

कृदन्त

क्त
पिष्ट m. n. पिष्टा f.

क्तवतु
पिष्टवत् m. n. पिष्टवती f.

शतृ
पिंषत् m. n. पिंषती f.

शानच् कर्मणि
पिष्यमाण m. n. पिष्यमाणा f.

लुडादेश पर
पेक्ष्यत् m. n. पेक्ष्यन्ती f.

यत्
पेष्टव्य m. n. पेष्टव्या f.

यत्
पेष्य m. n. पेष्या f.

अनीयर्
पेषणीय m. n. पेषणीया f.

लिडादेश पर
पिपिष्वस् m. n. पिपिषुषी f.

अव्यय

तुमुन्
पेष्टुम्

क्त्वा
पिष्ट्वा

ल्यप्
॰पिष्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमपेषयति पेषयतः पेषयन्ति
मध्यमपेषयसि पेषयथः पेषयथ
उत्तमपेषयामि पेषयावः पेषयामः


आत्मनेपदेएकद्विबहु
प्रथमपेषयते पेषयेते पेषयन्ते
मध्यमपेषयसे पेषयेथे पेषयध्वे
उत्तमपेषये पेषयावहे पेषयामहे


कर्मणिएकद्विबहु
प्रथमपेष्यते पेष्येते पेष्यन्ते
मध्यमपेष्यसे पेष्येथे पेष्यध्वे
उत्तमपेष्ये पेष्यावहे पेष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपेषयत् अपेषयताम् अपेषयन्
मध्यमअपेषयः अपेषयतम् अपेषयत
उत्तमअपेषयम् अपेषयाव अपेषयाम


आत्मनेपदेएकद्विबहु
प्रथमअपेषयत अपेषयेताम् अपेषयन्त
मध्यमअपेषयथाः अपेषयेथाम् अपेषयध्वम्
उत्तमअपेषये अपेषयावहि अपेषयामहि


कर्मणिएकद्विबहु
प्रथमअपेष्यत अपेष्येताम् अपेष्यन्त
मध्यमअपेष्यथाः अपेष्येथाम् अपेष्यध्वम्
उत्तमअपेष्ये अपेष्यावहि अपेष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपेषयेत् पेषयेताम् पेषयेयुः
मध्यमपेषयेः पेषयेतम् पेषयेत
उत्तमपेषयेयम् पेषयेव पेषयेम


आत्मनेपदेएकद्विबहु
प्रथमपेषयेत पेषयेयाताम् पेषयेरन्
मध्यमपेषयेथाः पेषयेयाथाम् पेषयेध्वम्
उत्तमपेषयेय पेषयेवहि पेषयेमहि


कर्मणिएकद्विबहु
प्रथमपेष्येत पेष्येयाताम् पेष्येरन्
मध्यमपेष्येथाः पेष्येयाथाम् पेष्येध्वम्
उत्तमपेष्येय पेष्येवहि पेष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपेषयतु पेषयताम् पेषयन्तु
मध्यमपेषय पेषयतम् पेषयत
उत्तमपेषयाणि पेषयाव पेषयाम


आत्मनेपदेएकद्विबहु
प्रथमपेषयताम् पेषयेताम् पेषयन्ताम्
मध्यमपेषयस्व पेषयेथाम् पेषयध्वम्
उत्तमपेषयै पेषयावहै पेषयामहै


कर्मणिएकद्विबहु
प्रथमपेष्यताम् पेष्येताम् पेष्यन्ताम्
मध्यमपेष्यस्व पेष्येथाम् पेष्यध्वम्
उत्तमपेष्यै पेष्यावहै पेष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपेषयिष्यति पेषयिष्यतः पेषयिष्यन्ति
मध्यमपेषयिष्यसि पेषयिष्यथः पेषयिष्यथ
उत्तमपेषयिष्यामि पेषयिष्यावः पेषयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपेषयिष्यते पेषयिष्येते पेषयिष्यन्ते
मध्यमपेषयिष्यसे पेषयिष्येथे पेषयिष्यध्वे
उत्तमपेषयिष्ये पेषयिष्यावहे पेषयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपेषयिता पेषयितारौ पेषयितारः
मध्यमपेषयितासि पेषयितास्थः पेषयितास्थ
उत्तमपेषयितास्मि पेषयितास्वः पेषयितास्मः

कृदन्त

क्त
पेषित m. n. पेषिता f.

क्तवतु
पेषितवत् m. n. पेषितवती f.

शतृ
पेषयत् m. n. पेषयन्ती f.

शानच्
पेषयमाण m. n. पेषयमाणा f.

शानच् कर्मणि
पेष्यमाण m. n. पेष्यमाणा f.

लुडादेश पर
पेषयिष्यत् m. n. पेषयिष्यन्ती f.

लुडादेश आत्म
पेषयिष्यमाण m. n. पेषयिष्यमाणा f.

यत्
पेष्य m. n. पेष्या f.

अनीयर्
पेषणीय m. n. पेषणीया f.

तव्य
पेषयितव्य m. n. पेषयितव्या f.

अव्यय

तुमुन्
पेषयितुम्

क्त्वा
पेषयित्वा

ल्यप्
॰पेष्य

लिट्
पेषयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria