Declension table of ?peṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepeṣyamāṇā peṣyamāṇe peṣyamāṇāḥ
Vocativepeṣyamāṇe peṣyamāṇe peṣyamāṇāḥ
Accusativepeṣyamāṇām peṣyamāṇe peṣyamāṇāḥ
Instrumentalpeṣyamāṇayā peṣyamāṇābhyām peṣyamāṇābhiḥ
Dativepeṣyamāṇāyai peṣyamāṇābhyām peṣyamāṇābhyaḥ
Ablativepeṣyamāṇāyāḥ peṣyamāṇābhyām peṣyamāṇābhyaḥ
Genitivepeṣyamāṇāyāḥ peṣyamāṇayoḥ peṣyamāṇānām
Locativepeṣyamāṇāyām peṣyamāṇayoḥ peṣyamāṇāsu

Adverb -peṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria