Conjugation tables of nirmūla

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnirmūlayāmi nirmūlayāvaḥ nirmūlayāmaḥ
Secondnirmūlayasi nirmūlayathaḥ nirmūlayatha
Thirdnirmūlayati nirmūlayataḥ nirmūlayanti


PassiveSingularDualPlural
Firstnirmūlye nirmūlyāvahe nirmūlyāmahe
Secondnirmūlyase nirmūlyethe nirmūlyadhve
Thirdnirmūlyate nirmūlyete nirmūlyante


Imperfect

ActiveSingularDualPlural
Firstanirmūlayam anirmūlayāva anirmūlayāma
Secondanirmūlayaḥ anirmūlayatam anirmūlayata
Thirdanirmūlayat anirmūlayatām anirmūlayan


PassiveSingularDualPlural
Firstanirmūlye anirmūlyāvahi anirmūlyāmahi
Secondanirmūlyathāḥ anirmūlyethām anirmūlyadhvam
Thirdanirmūlyata anirmūlyetām anirmūlyanta


Optative

ActiveSingularDualPlural
Firstnirmūlayeyam nirmūlayeva nirmūlayema
Secondnirmūlayeḥ nirmūlayetam nirmūlayeta
Thirdnirmūlayet nirmūlayetām nirmūlayeyuḥ


PassiveSingularDualPlural
Firstnirmūlyeya nirmūlyevahi nirmūlyemahi
Secondnirmūlyethāḥ nirmūlyeyāthām nirmūlyedhvam
Thirdnirmūlyeta nirmūlyeyātām nirmūlyeran


Imperative

ActiveSingularDualPlural
Firstnirmūlayāni nirmūlayāva nirmūlayāma
Secondnirmūlaya nirmūlayatam nirmūlayata
Thirdnirmūlayatu nirmūlayatām nirmūlayantu


PassiveSingularDualPlural
Firstnirmūlyai nirmūlyāvahai nirmūlyāmahai
Secondnirmūlyasva nirmūlyethām nirmūlyadhvam
Thirdnirmūlyatām nirmūlyetām nirmūlyantām


Future

ActiveSingularDualPlural
Firstnirmūlayiṣyāmi nirmūlayiṣyāvaḥ nirmūlayiṣyāmaḥ
Secondnirmūlayiṣyasi nirmūlayiṣyathaḥ nirmūlayiṣyatha
Thirdnirmūlayiṣyati nirmūlayiṣyataḥ nirmūlayiṣyanti


MiddleSingularDualPlural
Firstnirmūlayiṣye nirmūlayiṣyāvahe nirmūlayiṣyāmahe
Secondnirmūlayiṣyase nirmūlayiṣyethe nirmūlayiṣyadhve
Thirdnirmūlayiṣyate nirmūlayiṣyete nirmūlayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnirmūlayitāsmi nirmūlayitāsvaḥ nirmūlayitāsmaḥ
Secondnirmūlayitāsi nirmūlayitāsthaḥ nirmūlayitāstha
Thirdnirmūlayitā nirmūlayitārau nirmūlayitāraḥ

Participles

Past Passive Participle
nirmūlita m. n. nirmūlitā f.

Past Active Participle
nirmūlitavat m. n. nirmūlitavatī f.

Present Active Participle
nirmūlayat m. n. nirmūlayantī f.

Present Passive Participle
nirmūlyamāna m. n. nirmūlyamānā f.

Future Active Participle
nirmūlayiṣyat m. n. nirmūlayiṣyantī f.

Future Middle Participle
nirmūlayiṣyamāṇa m. n. nirmūlayiṣyamāṇā f.

Future Passive Participle
nirmūlayitavya m. n. nirmūlayitavyā f.

Future Passive Participle
nirmūlya m. n. nirmūlyā f.

Future Passive Participle
nirmūlanīya m. n. nirmūlanīyā f.

Indeclinable forms

Infinitive
nirmūlayitum

Absolutive
nirmūlayitvā

Periphrastic Perfect
nirmūlayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria