Declension table of ?nirmūlayitavya

Deva

MasculineSingularDualPlural
Nominativenirmūlayitavyaḥ nirmūlayitavyau nirmūlayitavyāḥ
Vocativenirmūlayitavya nirmūlayitavyau nirmūlayitavyāḥ
Accusativenirmūlayitavyam nirmūlayitavyau nirmūlayitavyān
Instrumentalnirmūlayitavyena nirmūlayitavyābhyām nirmūlayitavyaiḥ nirmūlayitavyebhiḥ
Dativenirmūlayitavyāya nirmūlayitavyābhyām nirmūlayitavyebhyaḥ
Ablativenirmūlayitavyāt nirmūlayitavyābhyām nirmūlayitavyebhyaḥ
Genitivenirmūlayitavyasya nirmūlayitavyayoḥ nirmūlayitavyānām
Locativenirmūlayitavye nirmūlayitavyayoḥ nirmūlayitavyeṣu

Compound nirmūlayitavya -

Adverb -nirmūlayitavyam -nirmūlayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria