Declension table of ?nirmūlita

Deva

MasculineSingularDualPlural
Nominativenirmūlitaḥ nirmūlitau nirmūlitāḥ
Vocativenirmūlita nirmūlitau nirmūlitāḥ
Accusativenirmūlitam nirmūlitau nirmūlitān
Instrumentalnirmūlitena nirmūlitābhyām nirmūlitaiḥ nirmūlitebhiḥ
Dativenirmūlitāya nirmūlitābhyām nirmūlitebhyaḥ
Ablativenirmūlitāt nirmūlitābhyām nirmūlitebhyaḥ
Genitivenirmūlitasya nirmūlitayoḥ nirmūlitānām
Locativenirmūlite nirmūlitayoḥ nirmūliteṣu

Compound nirmūlita -

Adverb -nirmūlitam -nirmūlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria