Declension table of ?nirmūlayiṣyat

Deva

NeuterSingularDualPlural
Nominativenirmūlayiṣyat nirmūlayiṣyantī nirmūlayiṣyatī nirmūlayiṣyanti
Vocativenirmūlayiṣyat nirmūlayiṣyantī nirmūlayiṣyatī nirmūlayiṣyanti
Accusativenirmūlayiṣyat nirmūlayiṣyantī nirmūlayiṣyatī nirmūlayiṣyanti
Instrumentalnirmūlayiṣyatā nirmūlayiṣyadbhyām nirmūlayiṣyadbhiḥ
Dativenirmūlayiṣyate nirmūlayiṣyadbhyām nirmūlayiṣyadbhyaḥ
Ablativenirmūlayiṣyataḥ nirmūlayiṣyadbhyām nirmūlayiṣyadbhyaḥ
Genitivenirmūlayiṣyataḥ nirmūlayiṣyatoḥ nirmūlayiṣyatām
Locativenirmūlayiṣyati nirmūlayiṣyatoḥ nirmūlayiṣyatsu

Adverb -nirmūlayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria