Declension table of ?nirmūlya

Deva

MasculineSingularDualPlural
Nominativenirmūlyaḥ nirmūlyau nirmūlyāḥ
Vocativenirmūlya nirmūlyau nirmūlyāḥ
Accusativenirmūlyam nirmūlyau nirmūlyān
Instrumentalnirmūlyena nirmūlyābhyām nirmūlyaiḥ nirmūlyebhiḥ
Dativenirmūlyāya nirmūlyābhyām nirmūlyebhyaḥ
Ablativenirmūlyāt nirmūlyābhyām nirmūlyebhyaḥ
Genitivenirmūlyasya nirmūlyayoḥ nirmūlyānām
Locativenirmūlye nirmūlyayoḥ nirmūlyeṣu

Compound nirmūlya -

Adverb -nirmūlyam -nirmūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria